सुबन्तावली ?सूर्यगङ्गातीर्थ

Roma

नपुंसकम्एकद्विबहु
प्रथमासूर्यगङ्गातीर्थम् सूर्यगङ्गातीर्थे सूर्यगङ्गातीर्थानि
सम्बोधनम्सूर्यगङ्गातीर्थ सूर्यगङ्गातीर्थे सूर्यगङ्गातीर्थानि
द्वितीयासूर्यगङ्गातीर्थम् सूर्यगङ्गातीर्थे सूर्यगङ्गातीर्थानि
तृतीयासूर्यगङ्गातीर्थेन सूर्यगङ्गातीर्थाभ्याम् सूर्यगङ्गातीर्थैः
चतुर्थीसूर्यगङ्गातीर्थाय सूर्यगङ्गातीर्थाभ्याम् सूर्यगङ्गातीर्थेभ्यः
पञ्चमीसूर्यगङ्गातीर्थात् सूर्यगङ्गातीर्थाभ्याम् सूर्यगङ्गातीर्थेभ्यः
षष्ठीसूर्यगङ्गातीर्थस्य सूर्यगङ्गातीर्थयोः सूर्यगङ्गातीर्थानाम्
सप्तमीसूर्यगङ्गातीर्थे सूर्यगङ्गातीर्थयोः सूर्यगङ्गातीर्थेषु

समास सूर्यगङ्गातीर्थ

अव्यय ॰सूर्यगङ्गातीर्थम् ॰सूर्यगङ्गातीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria