Declension table of sūryabhakta

Deva

MasculineSingularDualPlural
Nominativesūryabhaktaḥ sūryabhaktau sūryabhaktāḥ
Vocativesūryabhakta sūryabhaktau sūryabhaktāḥ
Accusativesūryabhaktam sūryabhaktau sūryabhaktān
Instrumentalsūryabhaktena sūryabhaktābhyām sūryabhaktaiḥ sūryabhaktebhiḥ
Dativesūryabhaktāya sūryabhaktābhyām sūryabhaktebhyaḥ
Ablativesūryabhaktāt sūryabhaktābhyām sūryabhaktebhyaḥ
Genitivesūryabhaktasya sūryabhaktayoḥ sūryabhaktānām
Locativesūryabhakte sūryabhaktayoḥ sūryabhakteṣu

Compound sūryabhakta -

Adverb -sūryabhaktam -sūryabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria