सुबन्तावली ?सूर्यबलिराम

Roma

पुमान्एकद्विबहु
प्रथमासूर्यबलिरामः सूर्यबलिरामौ सूर्यबलिरामाः
सम्बोधनम्सूर्यबलिराम सूर्यबलिरामौ सूर्यबलिरामाः
द्वितीयासूर्यबलिरामम् सूर्यबलिरामौ सूर्यबलिरामान्
तृतीयासूर्यबलिरामेण सूर्यबलिरामाभ्याम् सूर्यबलिरामैः सूर्यबलिरामेभिः
चतुर्थीसूर्यबलिरामाय सूर्यबलिरामाभ्याम् सूर्यबलिरामेभ्यः
पञ्चमीसूर्यबलिरामात् सूर्यबलिरामाभ्याम् सूर्यबलिरामेभ्यः
षष्ठीसूर्यबलिरामस्य सूर्यबलिरामयोः सूर्यबलिरामाणाम्
सप्तमीसूर्यबलिरामे सूर्यबलिरामयोः सूर्यबलिरामेषु

समास सूर्यबलिराम

अव्यय ॰सूर्यबलिरामम् ॰सूर्यबलिरामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria