सुबन्तावली ?सूर्यास्तमयवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमासूर्यास्तमयवत् सूर्यास्तमयवन्ती सूर्यास्तमयवती सूर्यास्तमयवन्ति
सम्बोधनम्सूर्यास्तमयवत् सूर्यास्तमयवन्ती सूर्यास्तमयवती सूर्यास्तमयवन्ति
द्वितीयासूर्यास्तमयवत् सूर्यास्तमयवन्ती सूर्यास्तमयवती सूर्यास्तमयवन्ति
तृतीयासूर्यास्तमयवता सूर्यास्तमयवद्भ्याम् सूर्यास्तमयवद्भिः
चतुर्थीसूर्यास्तमयवते सूर्यास्तमयवद्भ्याम् सूर्यास्तमयवद्भ्यः
पञ्चमीसूर्यास्तमयवतः सूर्यास्तमयवद्भ्याम् सूर्यास्तमयवद्भ्यः
षष्ठीसूर्यास्तमयवतः सूर्यास्तमयवतोः सूर्यास्तमयवताम्
सप्तमीसूर्यास्तमयवति सूर्यास्तमयवतोः सूर्यास्तमयवत्सु

अव्यय ॰सूर्यास्तमयवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria