सुबन्तावली ?सूर्यारुणशतक

Roma

नपुंसकम्एकद्विबहु
प्रथमासूर्यारुणशतकम् सूर्यारुणशतके सूर्यारुणशतकानि
सम्बोधनम्सूर्यारुणशतक सूर्यारुणशतके सूर्यारुणशतकानि
द्वितीयासूर्यारुणशतकम् सूर्यारुणशतके सूर्यारुणशतकानि
तृतीयासूर्यारुणशतकेन सूर्यारुणशतकाभ्याम् सूर्यारुणशतकैः
चतुर्थीसूर्यारुणशतकाय सूर्यारुणशतकाभ्याम् सूर्यारुणशतकेभ्यः
पञ्चमीसूर्यारुणशतकात् सूर्यारुणशतकाभ्याम् सूर्यारुणशतकेभ्यः
षष्ठीसूर्यारुणशतकस्य सूर्यारुणशतकयोः सूर्यारुणशतकानाम्
सप्तमीसूर्यारुणशतके सूर्यारुणशतकयोः सूर्यारुणशतकेषु

समास सूर्यारुणशतक

अव्यय ॰सूर्यारुणशतकम् ॰सूर्यारुणशतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria