सुबन्तावली ?सूर्यारुणसंवाद

Roma

पुमान्एकद्विबहु
प्रथमासूर्यारुणसंवादः सूर्यारुणसंवादौ सूर्यारुणसंवादाः
सम्बोधनम्सूर्यारुणसंवाद सूर्यारुणसंवादौ सूर्यारुणसंवादाः
द्वितीयासूर्यारुणसंवादम् सूर्यारुणसंवादौ सूर्यारुणसंवादान्
तृतीयासूर्यारुणसंवादेन सूर्यारुणसंवादाभ्याम् सूर्यारुणसंवादैः सूर्यारुणसंवादेभिः
चतुर्थीसूर्यारुणसंवादाय सूर्यारुणसंवादाभ्याम् सूर्यारुणसंवादेभ्यः
पञ्चमीसूर्यारुणसंवादात् सूर्यारुणसंवादाभ्याम् सूर्यारुणसंवादेभ्यः
षष्ठीसूर्यारुणसंवादस्य सूर्यारुणसंवादयोः सूर्यारुणसंवादानाम्
सप्तमीसूर्यारुणसंवादे सूर्यारुणसंवादयोः सूर्यारुणसंवादेषु

समास सूर्यारुणसंवाद

अव्यय ॰सूर्यारुणसंवादम् ॰सूर्यारुणसंवादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria