Declension table of sūryācandramasa

Deva

MasculineSingularDualPlural
Nominativesūryācandramasaḥ sūryācandramasau sūryācandramasāḥ
Vocativesūryācandramasa sūryācandramasau sūryācandramasāḥ
Accusativesūryācandramasam sūryācandramasau sūryācandramasān
Instrumentalsūryācandramasena sūryācandramasābhyām sūryācandramasaiḥ sūryācandramasebhiḥ
Dativesūryācandramasāya sūryācandramasābhyām sūryācandramasebhyaḥ
Ablativesūryācandramasāt sūryācandramasābhyām sūryācandramasebhyaḥ
Genitivesūryācandramasasya sūryācandramasayoḥ sūryācandramasānām
Locativesūryācandramase sūryācandramasayoḥ sūryācandramaseṣu

Compound sūryācandramasa -

Adverb -sūryācandramasam -sūryācandramasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria