सुबन्तावली ?सूर्याभिनिम्लुक्ता

Roma

स्त्रीएकद्विबहु
प्रथमासूर्याभिनिम्लुक्ता सूर्याभिनिम्लुक्ते सूर्याभिनिम्लुक्ताः
सम्बोधनम्सूर्याभिनिम्लुक्ते सूर्याभिनिम्लुक्ते सूर्याभिनिम्लुक्ताः
द्वितीयासूर्याभिनिम्लुक्ताम् सूर्याभिनिम्लुक्ते सूर्याभिनिम्लुक्ताः
तृतीयासूर्याभिनिम्लुक्तया सूर्याभिनिम्लुक्ताभ्याम् सूर्याभिनिम्लुक्ताभिः
चतुर्थीसूर्याभिनिम्लुक्तायै सूर्याभिनिम्लुक्ताभ्याम् सूर्याभिनिम्लुक्ताभ्यः
पञ्चमीसूर्याभिनिम्लुक्तायाः सूर्याभिनिम्लुक्ताभ्याम् सूर्याभिनिम्लुक्ताभ्यः
षष्ठीसूर्याभिनिम्लुक्तायाः सूर्याभिनिम्लुक्तयोः सूर्याभिनिम्लुक्तानाम्
सप्तमीसूर्याभिनिम्लुक्तायाम् सूर्याभिनिम्लुक्तयोः सूर्याभिनिम्लुक्तासु

अव्यय ॰सूर्याभिनिम्लुक्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria