सुबन्तावली ?सूर्याभिनिम्लुक्त

Roma

पुमान्एकद्विबहु
प्रथमासूर्याभिनिम्लुक्तः सूर्याभिनिम्लुक्तौ सूर्याभिनिम्लुक्ताः
सम्बोधनम्सूर्याभिनिम्लुक्त सूर्याभिनिम्लुक्तौ सूर्याभिनिम्लुक्ताः
द्वितीयासूर्याभिनिम्लुक्तम् सूर्याभिनिम्लुक्तौ सूर्याभिनिम्लुक्तान्
तृतीयासूर्याभिनिम्लुक्तेन सूर्याभिनिम्लुक्ताभ्याम् सूर्याभिनिम्लुक्तैः सूर्याभिनिम्लुक्तेभिः
चतुर्थीसूर्याभिनिम्लुक्ताय सूर्याभिनिम्लुक्ताभ्याम् सूर्याभिनिम्लुक्तेभ्यः
पञ्चमीसूर्याभिनिम्लुक्तात् सूर्याभिनिम्लुक्ताभ्याम् सूर्याभिनिम्लुक्तेभ्यः
षष्ठीसूर्याभिनिम्लुक्तस्य सूर्याभिनिम्लुक्तयोः सूर्याभिनिम्लुक्तानाम्
सप्तमीसूर्याभिनिम्लुक्ते सूर्याभिनिम्लुक्तयोः सूर्याभिनिम्लुक्तेषु

समास सूर्याभिनिम्लुक्त

अव्यय ॰सूर्याभिनिम्लुक्तम् ॰सूर्याभिनिम्लुक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria