सुबन्तावली ?सूर्क्ष्य्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमासूर्क्ष्य्यमाणा सूर्क्ष्य्यमाणे सूर्क्ष्य्यमाणाः
सम्बोधनम्सूर्क्ष्य्यमाणे सूर्क्ष्य्यमाणे सूर्क्ष्य्यमाणाः
द्वितीयासूर्क्ष्य्यमाणाम् सूर्क्ष्य्यमाणे सूर्क्ष्य्यमाणाः
तृतीयासूर्क्ष्य्यमाणया सूर्क्ष्य्यमाणाभ्याम् सूर्क्ष्य्यमाणाभिः
चतुर्थीसूर्क्ष्य्यमाणायै सूर्क्ष्य्यमाणाभ्याम् सूर्क्ष्य्यमाणाभ्यः
पञ्चमीसूर्क्ष्य्यमाणायाः सूर्क्ष्य्यमाणाभ्याम् सूर्क्ष्य्यमाणाभ्यः
षष्ठीसूर्क्ष्य्यमाणायाः सूर्क्ष्य्यमाणयोः सूर्क्ष्य्यमाणानाम्
सप्तमीसूर्क्ष्य्यमाणायाम् सूर्क्ष्य्यमाणयोः सूर्क्ष्य्यमाणासु

अव्यय ॰सूर्क्ष्य्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria