सुबन्तावली ?सूर्क्ष्यितव्या

Roma

स्त्रीएकद्विबहु
प्रथमासूर्क्ष्यितव्या सूर्क्ष्यितव्ये सूर्क्ष्यितव्याः
सम्बोधनम्सूर्क्ष्यितव्ये सूर्क्ष्यितव्ये सूर्क्ष्यितव्याः
द्वितीयासूर्क्ष्यितव्याम् सूर्क्ष्यितव्ये सूर्क्ष्यितव्याः
तृतीयासूर्क्ष्यितव्यया सूर्क्ष्यितव्याभ्याम् सूर्क्ष्यितव्याभिः
चतुर्थीसूर्क्ष्यितव्यायै सूर्क्ष्यितव्याभ्याम् सूर्क्ष्यितव्याभ्यः
पञ्चमीसूर्क्ष्यितव्यायाः सूर्क्ष्यितव्याभ्याम् सूर्क्ष्यितव्याभ्यः
षष्ठीसूर्क्ष्यितव्यायाः सूर्क्ष्यितव्ययोः सूर्क्ष्यितव्यानाम्
सप्तमीसूर्क्ष्यितव्यायाम् सूर्क्ष्यितव्ययोः सूर्क्ष्यितव्यासु

अव्यय ॰सूर्क्ष्यितव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria