सुबन्तावली ?सूर्क्ष्यितव्य

Roma

पुमान्एकद्विबहु
प्रथमासूर्क्ष्यितव्यः सूर्क्ष्यितव्यौ सूर्क्ष्यितव्याः
सम्बोधनम्सूर्क्ष्यितव्य सूर्क्ष्यितव्यौ सूर्क्ष्यितव्याः
द्वितीयासूर्क्ष्यितव्यम् सूर्क्ष्यितव्यौ सूर्क्ष्यितव्यान्
तृतीयासूर्क्ष्यितव्येन सूर्क्ष्यितव्याभ्याम् सूर्क्ष्यितव्यैः सूर्क्ष्यितव्येभिः
चतुर्थीसूर्क्ष्यितव्याय सूर्क्ष्यितव्याभ्याम् सूर्क्ष्यितव्येभ्यः
पञ्चमीसूर्क्ष्यितव्यात् सूर्क्ष्यितव्याभ्याम् सूर्क्ष्यितव्येभ्यः
षष्ठीसूर्क्ष्यितव्यस्य सूर्क्ष्यितव्ययोः सूर्क्ष्यितव्यानाम्
सप्तमीसूर्क्ष्यितव्ये सूर्क्ष्यितव्ययोः सूर्क्ष्यितव्येषु

समास सूर्क्ष्यितव्य

अव्यय ॰सूर्क्ष्यितव्यम् ॰सूर्क्ष्यितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria