सुबन्तावली ?सूर्क्ष्यिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमासूर्क्ष्यिष्यन् सूर्क्ष्यिष्यन्तौ सूर्क्ष्यिष्यन्तः
सम्बोधनम्सूर्क्ष्यिष्यन् सूर्क्ष्यिष्यन्तौ सूर्क्ष्यिष्यन्तः
द्वितीयासूर्क्ष्यिष्यन्तम् सूर्क्ष्यिष्यन्तौ सूर्क्ष्यिष्यतः
तृतीयासूर्क्ष्यिष्यता सूर्क्ष्यिष्यद्भ्याम् सूर्क्ष्यिष्यद्भिः
चतुर्थीसूर्क्ष्यिष्यते सूर्क्ष्यिष्यद्भ्याम् सूर्क्ष्यिष्यद्भ्यः
पञ्चमीसूर्क्ष्यिष्यतः सूर्क्ष्यिष्यद्भ्याम् सूर्क्ष्यिष्यद्भ्यः
षष्ठीसूर्क्ष्यिष्यतः सूर्क्ष्यिष्यतोः सूर्क्ष्यिष्यताम्
सप्तमीसूर्क्ष्यिष्यति सूर्क्ष्यिष्यतोः सूर्क्ष्यिष्यत्सु

समास सूर्क्ष्यिष्यत्

अव्यय ॰सूर्क्ष्यिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria