सुबन्तावली ?सूर्क्ष्यिष्यमाण

Roma

नपुंसकम्एकद्विबहु
प्रथमासूर्क्ष्यिष्यमाणम् सूर्क्ष्यिष्यमाणे सूर्क्ष्यिष्यमाणानि
सम्बोधनम्सूर्क्ष्यिष्यमाण सूर्क्ष्यिष्यमाणे सूर्क्ष्यिष्यमाणानि
द्वितीयासूर्क्ष्यिष्यमाणम् सूर्क्ष्यिष्यमाणे सूर्क्ष्यिष्यमाणानि
तृतीयासूर्क्ष्यिष्यमाणेन सूर्क्ष्यिष्यमाणाभ्याम् सूर्क्ष्यिष्यमाणैः
चतुर्थीसूर्क्ष्यिष्यमाणाय सूर्क्ष्यिष्यमाणाभ्याम् सूर्क्ष्यिष्यमाणेभ्यः
पञ्चमीसूर्क्ष्यिष्यमाणात् सूर्क्ष्यिष्यमाणाभ्याम् सूर्क्ष्यिष्यमाणेभ्यः
षष्ठीसूर्क्ष्यिष्यमाणस्य सूर्क्ष्यिष्यमाणयोः सूर्क्ष्यिष्यमाणानाम्
सप्तमीसूर्क्ष्यिष्यमाणे सूर्क्ष्यिष्यमाणयोः सूर्क्ष्यिष्यमाणेषु

समास सूर्क्ष्यिष्यमाण

अव्यय ॰सूर्क्ष्यिष्यमाणम् ॰सूर्क्ष्यिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria