सुबन्तावली ?सूरयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासूरयिष्यन्ती सूरयिष्यन्त्यौ सूरयिष्यन्त्यः
सम्बोधनम्सूरयिष्यन्ति सूरयिष्यन्त्यौ सूरयिष्यन्त्यः
द्वितीयासूरयिष्यन्तीम् सूरयिष्यन्त्यौ सूरयिष्यन्तीः
तृतीयासूरयिष्यन्त्या सूरयिष्यन्तीभ्याम् सूरयिष्यन्तीभिः
चतुर्थीसूरयिष्यन्त्यै सूरयिष्यन्तीभ्याम् सूरयिष्यन्तीभ्यः
पञ्चमीसूरयिष्यन्त्याः सूरयिष्यन्तीभ्याम् सूरयिष्यन्तीभ्यः
षष्ठीसूरयिष्यन्त्याः सूरयिष्यन्त्योः सूरयिष्यन्तीनाम्
सप्तमीसूरयिष्यन्त्याम् सूरयिष्यन्त्योः सूरयिष्यन्तीषु

समास सूरयिष्यन्ति सूरयिष्यन्ती

अव्यय ॰सूरयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria