Declension table of sūpasarpaṇa

Deva

MasculineSingularDualPlural
Nominativesūpasarpaṇaḥ sūpasarpaṇau sūpasarpaṇāḥ
Vocativesūpasarpaṇa sūpasarpaṇau sūpasarpaṇāḥ
Accusativesūpasarpaṇam sūpasarpaṇau sūpasarpaṇān
Instrumentalsūpasarpaṇena sūpasarpaṇābhyām sūpasarpaṇaiḥ sūpasarpaṇebhiḥ
Dativesūpasarpaṇāya sūpasarpaṇābhyām sūpasarpaṇebhyaḥ
Ablativesūpasarpaṇāt sūpasarpaṇābhyām sūpasarpaṇebhyaḥ
Genitivesūpasarpaṇasya sūpasarpaṇayoḥ sūpasarpaṇānām
Locativesūpasarpaṇe sūpasarpaṇayoḥ sūpasarpaṇeṣu

Compound sūpasarpaṇa -

Adverb -sūpasarpaṇam -sūpasarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria