सुबन्तावली ?सूपसंस्कृतRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | सूपसंस्कृतः | सूपसंस्कृतौ | सूपसंस्कृताः |
सम्बोधनम् | सूपसंस्कृत | सूपसंस्कृतौ | सूपसंस्कृताः |
द्वितीया | सूपसंस्कृतम् | सूपसंस्कृतौ | सूपसंस्कृतान् |
तृतीया | सूपसंस्कृतेन | सूपसंस्कृताभ्याम् | सूपसंस्कृतैः सूपसंस्कृतेभिः |
चतुर्थी | सूपसंस्कृताय | सूपसंस्कृताभ्याम् | सूपसंस्कृतेभ्यः |
पञ्चमी | सूपसंस्कृतात् | सूपसंस्कृताभ्याम् | सूपसंस्कृतेभ्यः |
षष्ठी | सूपसंस्कृतस्य | सूपसंस्कृतयोः | सूपसंस्कृतानाम् |
सप्तमी | सूपसंस्कृते | सूपसंस्कृतयोः | सूपसंस्कृतेषु |