सुबन्तावली ?सूपगन्धि आ

Roma

स्त्रीएकद्विबहु
प्रथमासूपगन्धि आ सूपगन्धि ए सूपगन्धि आः
सम्बोधनम्सूपगन्धि ए सूपगन्धि ए सूपगन्धि आः
द्वितीयासूपगन्धि आम् सूपगन्धि ए सूपगन्धि आः
तृतीयासूपगन्धि अया सूपगन्धि आभ्याम् सूपगन्धि आभिः
चतुर्थीसूपगन्धि आयै सूपगन्धि आभ्याम् सूपगन्धि आभ्यः
पञ्चमीसूपगन्धि आयाः सूपगन्धि आभ्याम् सूपगन्धि आभ्यः
षष्ठीसूपगन्धि आयाः सूपगन्धि अयोः सूपगन्धि आनाम्
सप्तमीसूपगन्धि आयाम् सूपगन्धि अयोः सूपगन्धि आसु

अव्यय ॰सूपगन्धि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria