Declension table of sūpāyana

Deva

NeuterSingularDualPlural
Nominativesūpāyanam sūpāyane sūpāyanāni
Vocativesūpāyana sūpāyane sūpāyanāni
Accusativesūpāyanam sūpāyane sūpāyanāni
Instrumentalsūpāyanena sūpāyanābhyām sūpāyanaiḥ
Dativesūpāyanāya sūpāyanābhyām sūpāyanebhyaḥ
Ablativesūpāyanāt sūpāyanābhyām sūpāyanebhyaḥ
Genitivesūpāyanasya sūpāyanayoḥ sūpāyanānām
Locativesūpāyane sūpāyanayoḥ sūpāyaneṣu

Compound sūpāyana -

Adverb -sūpāyanam -sūpāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria