Declension table of sūpāyana

Deva

MasculineSingularDualPlural
Nominativesūpāyanaḥ sūpāyanau sūpāyanāḥ
Vocativesūpāyana sūpāyanau sūpāyanāḥ
Accusativesūpāyanam sūpāyanau sūpāyanān
Instrumentalsūpāyanena sūpāyanābhyām sūpāyanaiḥ sūpāyanebhiḥ
Dativesūpāyanāya sūpāyanābhyām sūpāyanebhyaḥ
Ablativesūpāyanāt sūpāyanābhyām sūpāyanebhyaḥ
Genitivesūpāyanasya sūpāyanayoḥ sūpāyanānām
Locativesūpāyane sūpāyanayoḥ sūpāyaneṣu

Compound sūpāyana -

Adverb -sūpāyanam -sūpāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria