Declension table of sūpa

Deva

MasculineSingularDualPlural
Nominativesūpaḥ sūpau sūpāḥ
Vocativesūpa sūpau sūpāḥ
Accusativesūpam sūpau sūpān
Instrumentalsūpena sūpābhyām sūpaiḥ sūpebhiḥ
Dativesūpāya sūpābhyām sūpebhyaḥ
Ablativesūpāt sūpābhyām sūpebhyaḥ
Genitivesūpasya sūpayoḥ sūpānām
Locativesūpe sūpayoḥ sūpeṣu

Compound sūpa -

Adverb -sūpam -sūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria