Declension table of sūnutā

Deva

FeminineSingularDualPlural
Nominativesūnutā sūnute sūnutāḥ
Vocativesūnute sūnute sūnutāḥ
Accusativesūnutām sūnute sūnutāḥ
Instrumentalsūnutayā sūnutābhyām sūnutābhiḥ
Dativesūnutāyai sūnutābhyām sūnutābhyaḥ
Ablativesūnutāyāḥ sūnutābhyām sūnutābhyaḥ
Genitivesūnutāyāḥ sūnutayoḥ sūnutānām
Locativesūnutāyām sūnutayoḥ sūnutāsu

Adverb -sūnutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria