Declension table of ?sūnumatī

Deva

FeminineSingularDualPlural
Nominativesūnumatī sūnumatyau sūnumatyaḥ
Vocativesūnumati sūnumatyau sūnumatyaḥ
Accusativesūnumatīm sūnumatyau sūnumatīḥ
Instrumentalsūnumatyā sūnumatībhyām sūnumatībhiḥ
Dativesūnumatyai sūnumatībhyām sūnumatībhyaḥ
Ablativesūnumatyāḥ sūnumatībhyām sūnumatībhyaḥ
Genitivesūnumatyāḥ sūnumatyoḥ sūnumatīnām
Locativesūnumatyām sūnumatyoḥ sūnumatīṣu

Compound sūnumati - sūnumatī -

Adverb -sūnumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria