Declension table of ?sūnavat

Deva

MasculineSingularDualPlural
Nominativesūnavān sūnavantau sūnavantaḥ
Vocativesūnavan sūnavantau sūnavantaḥ
Accusativesūnavantam sūnavantau sūnavataḥ
Instrumentalsūnavatā sūnavadbhyām sūnavadbhiḥ
Dativesūnavate sūnavadbhyām sūnavadbhyaḥ
Ablativesūnavataḥ sūnavadbhyām sūnavadbhyaḥ
Genitivesūnavataḥ sūnavatoḥ sūnavatām
Locativesūnavati sūnavatoḥ sūnavatsu

Compound sūnavat -

Adverb -sūnavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria