सुबन्तावली ?सूक्तिसाधुत्वमालिका

Roma

स्त्रीएकद्विबहु
प्रथमासूक्तिसाधुत्वमालिका सूक्तिसाधुत्वमालिके सूक्तिसाधुत्वमालिकाः
सम्बोधनम्सूक्तिसाधुत्वमालिके सूक्तिसाधुत्वमालिके सूक्तिसाधुत्वमालिकाः
द्वितीयासूक्तिसाधुत्वमालिकाम् सूक्तिसाधुत्वमालिके सूक्तिसाधुत्वमालिकाः
तृतीयासूक्तिसाधुत्वमालिकया सूक्तिसाधुत्वमालिकाभ्याम् सूक्तिसाधुत्वमालिकाभिः
चतुर्थीसूक्तिसाधुत्वमालिकायै सूक्तिसाधुत्वमालिकाभ्याम् सूक्तिसाधुत्वमालिकाभ्यः
पञ्चमीसूक्तिसाधुत्वमालिकायाः सूक्तिसाधुत्वमालिकाभ्याम् सूक्तिसाधुत्वमालिकाभ्यः
षष्ठीसूक्तिसाधुत्वमालिकायाः सूक्तिसाधुत्वमालिकयोः सूक्तिसाधुत्वमालिकानाम्
सप्तमीसूक्तिसाधुत्वमालिकायाम् सूक्तिसाधुत्वमालिकयोः सूक्तिसाधुत्वमालिकासु

अव्यय ॰सूक्तिसाधुत्वमालिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria