Declension table of sūktiratnahāra

Deva

MasculineSingularDualPlural
Nominativesūktiratnahāraḥ sūktiratnahārau sūktiratnahārāḥ
Vocativesūktiratnahāra sūktiratnahārau sūktiratnahārāḥ
Accusativesūktiratnahāram sūktiratnahārau sūktiratnahārān
Instrumentalsūktiratnahāreṇa sūktiratnahārābhyām sūktiratnahāraiḥ sūktiratnahārebhiḥ
Dativesūktiratnahārāya sūktiratnahārābhyām sūktiratnahārebhyaḥ
Ablativesūktiratnahārāt sūktiratnahārābhyām sūktiratnahārebhyaḥ
Genitivesūktiratnahārasya sūktiratnahārayoḥ sūktiratnahārāṇām
Locativesūktiratnahāre sūktiratnahārayoḥ sūktiratnahāreṣu

Compound sūktiratnahāra -

Adverb -sūktiratnahāram -sūktiratnahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria