सुबन्तावली ?सूक्तिमञ्जरीप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमासूक्तिमञ्जरीप्रकाशः सूक्तिमञ्जरीप्रकाशौ सूक्तिमञ्जरीप्रकाशाः
सम्बोधनम्सूक्तिमञ्जरीप्रकाश सूक्तिमञ्जरीप्रकाशौ सूक्तिमञ्जरीप्रकाशाः
द्वितीयासूक्तिमञ्जरीप्रकाशम् सूक्तिमञ्जरीप्रकाशौ सूक्तिमञ्जरीप्रकाशान्
तृतीयासूक्तिमञ्जरीप्रकाशेन सूक्तिमञ्जरीप्रकाशाभ्याम् सूक्तिमञ्जरीप्रकाशैः सूक्तिमञ्जरीप्रकाशेभिः
चतुर्थीसूक्तिमञ्जरीप्रकाशाय सूक्तिमञ्जरीप्रकाशाभ्याम् सूक्तिमञ्जरीप्रकाशेभ्यः
पञ्चमीसूक्तिमञ्जरीप्रकाशात् सूक्तिमञ्जरीप्रकाशाभ्याम् सूक्तिमञ्जरीप्रकाशेभ्यः
षष्ठीसूक्तिमञ्जरीप्रकाशस्य सूक्तिमञ्जरीप्रकाशयोः सूक्तिमञ्जरीप्रकाशानाम्
सप्तमीसूक्तिमञ्जरीप्रकाशे सूक्तिमञ्जरीप्रकाशयोः सूक्तिमञ्जरीप्रकाशेषु

समास सूक्तिमञ्जरीप्रकाश

अव्यय ॰सूक्तिमञ्जरीप्रकाशम् ॰सूक्तिमञ्जरीप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria