Declension table of sūkta

Deva

NeuterSingularDualPlural
Nominativesūktam sūkte sūktāni
Vocativesūkta sūkte sūktāni
Accusativesūktam sūkte sūktāni
Instrumentalsūktena sūktābhyām sūktaiḥ
Dativesūktāya sūktābhyām sūktebhyaḥ
Ablativesūktāt sūktābhyām sūktebhyaḥ
Genitivesūktasya sūktayoḥ sūktānām
Locativesūkte sūktayoḥ sūkteṣu

Compound sūkta -

Adverb -sūktam -sūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria