सुबन्तावली ?सूक्ष्मेक्षिका

Roma

स्त्रीएकद्विबहु
प्रथमासूक्ष्मेक्षिका सूक्ष्मेक्षिके सूक्ष्मेक्षिकाः
सम्बोधनम्सूक्ष्मेक्षिके सूक्ष्मेक्षिके सूक्ष्मेक्षिकाः
द्वितीयासूक्ष्मेक्षिकाम् सूक्ष्मेक्षिके सूक्ष्मेक्षिकाः
तृतीयासूक्ष्मेक्षिकया सूक्ष्मेक्षिकाभ्याम् सूक्ष्मेक्षिकाभिः
चतुर्थीसूक्ष्मेक्षिकायै सूक्ष्मेक्षिकाभ्याम् सूक्ष्मेक्षिकाभ्यः
पञ्चमीसूक्ष्मेक्षिकायाः सूक्ष्मेक्षिकाभ्याम् सूक्ष्मेक्षिकाभ्यः
षष्ठीसूक्ष्मेक्षिकायाः सूक्ष्मेक्षिकयोः सूक्ष्मेक्षिकाणाम्
सप्तमीसूक्ष्मेक्षिकायाम् सूक्ष्मेक्षिकयोः सूक्ष्मेक्षिकासु

अव्यय ॰सूक्ष्मेक्षिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria