Declension table of sūkṣmaśarīra

Deva

NeuterSingularDualPlural
Nominativesūkṣmaśarīram sūkṣmaśarīre sūkṣmaśarīrāṇi
Vocativesūkṣmaśarīra sūkṣmaśarīre sūkṣmaśarīrāṇi
Accusativesūkṣmaśarīram sūkṣmaśarīre sūkṣmaśarīrāṇi
Instrumentalsūkṣmaśarīreṇa sūkṣmaśarīrābhyām sūkṣmaśarīraiḥ
Dativesūkṣmaśarīrāya sūkṣmaśarīrābhyām sūkṣmaśarīrebhyaḥ
Ablativesūkṣmaśarīrāt sūkṣmaśarīrābhyām sūkṣmaśarīrebhyaḥ
Genitivesūkṣmaśarīrasya sūkṣmaśarīrayoḥ sūkṣmaśarīrāṇām
Locativesūkṣmaśarīre sūkṣmaśarīrayoḥ sūkṣmaśarīreṣu

Compound sūkṣmaśarīra -

Adverb -sūkṣmaśarīram -sūkṣmaśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria