सुबन्तावली ?सूक्ष्मवालुक

Roma

पुमान्एकद्विबहु
प्रथमासूक्ष्मवालुकः सूक्ष्मवालुकौ सूक्ष्मवालुकाः
सम्बोधनम्सूक्ष्मवालुक सूक्ष्मवालुकौ सूक्ष्मवालुकाः
द्वितीयासूक्ष्मवालुकम् सूक्ष्मवालुकौ सूक्ष्मवालुकान्
तृतीयासूक्ष्मवालुकेन सूक्ष्मवालुकाभ्याम् सूक्ष्मवालुकैः सूक्ष्मवालुकेभिः
चतुर्थीसूक्ष्मवालुकाय सूक्ष्मवालुकाभ्याम् सूक्ष्मवालुकेभ्यः
पञ्चमीसूक्ष्मवालुकात् सूक्ष्मवालुकाभ्याम् सूक्ष्मवालुकेभ्यः
षष्ठीसूक्ष्मवालुकस्य सूक्ष्मवालुकयोः सूक्ष्मवालुकानाम्
सप्तमीसूक्ष्मवालुके सूक्ष्मवालुकयोः सूक्ष्मवालुकेषु

समास सूक्ष्मवालुक

अव्यय ॰सूक्ष्मवालुकम् ॰सूक्ष्मवालुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria