सुबन्तावली ?सूक्ष्ममतिमत्

Roma

नपुंसकम्एकद्विबहु
प्रथमासूक्ष्ममतिमत् सूक्ष्ममतिमन्ती सूक्ष्ममतिमती सूक्ष्ममतिमन्ति
सम्बोधनम्सूक्ष्ममतिमत् सूक्ष्ममतिमन्ती सूक्ष्ममतिमती सूक्ष्ममतिमन्ति
द्वितीयासूक्ष्ममतिमत् सूक्ष्ममतिमन्ती सूक्ष्ममतिमती सूक्ष्ममतिमन्ति
तृतीयासूक्ष्ममतिमता सूक्ष्ममतिमद्भ्याम् सूक्ष्ममतिमद्भिः
चतुर्थीसूक्ष्ममतिमते सूक्ष्ममतिमद्भ्याम् सूक्ष्ममतिमद्भ्यः
पञ्चमीसूक्ष्ममतिमतः सूक्ष्ममतिमद्भ्याम् सूक्ष्ममतिमद्भ्यः
षष्ठीसूक्ष्ममतिमतः सूक्ष्ममतिमतोः सूक्ष्ममतिमताम्
सप्तमीसूक्ष्ममतिमति सूक्ष्ममतिमतोः सूक्ष्ममतिमत्सु

अव्यय ॰सूक्ष्ममतिमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria