Declension table of sūkṣmamati

Deva

FeminineSingularDualPlural
Nominativesūkṣmamatiḥ sūkṣmamatī sūkṣmamatayaḥ
Vocativesūkṣmamate sūkṣmamatī sūkṣmamatayaḥ
Accusativesūkṣmamatim sūkṣmamatī sūkṣmamatīḥ
Instrumentalsūkṣmamatyā sūkṣmamatibhyām sūkṣmamatibhiḥ
Dativesūkṣmamatyai sūkṣmamataye sūkṣmamatibhyām sūkṣmamatibhyaḥ
Ablativesūkṣmamatyāḥ sūkṣmamateḥ sūkṣmamatibhyām sūkṣmamatibhyaḥ
Genitivesūkṣmamatyāḥ sūkṣmamateḥ sūkṣmamatyoḥ sūkṣmamatīnām
Locativesūkṣmamatyām sūkṣmamatau sūkṣmamatyoḥ sūkṣmamatiṣu

Compound sūkṣmamati -

Adverb -sūkṣmamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria