Declension table of sūkṣmāgama

Deva

NeuterSingularDualPlural
Nominativesūkṣmāgamam sūkṣmāgame sūkṣmāgamāṇi
Vocativesūkṣmāgama sūkṣmāgame sūkṣmāgamāṇi
Accusativesūkṣmāgamam sūkṣmāgame sūkṣmāgamāṇi
Instrumentalsūkṣmāgameṇa sūkṣmāgamābhyām sūkṣmāgamaiḥ
Dativesūkṣmāgamāya sūkṣmāgamābhyām sūkṣmāgamebhyaḥ
Ablativesūkṣmāgamāt sūkṣmāgamābhyām sūkṣmāgamebhyaḥ
Genitivesūkṣmāgamasya sūkṣmāgamayoḥ sūkṣmāgamāṇām
Locativesūkṣmāgame sūkṣmāgamayoḥ sūkṣmāgameṣu

Compound sūkṣmāgama -

Adverb -sūkṣmāgamam -sūkṣmāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria