Declension table of sūkṣma

Deva

NeuterSingularDualPlural
Nominativesūkṣmam sūkṣme sūkṣmāṇi
Vocativesūkṣma sūkṣme sūkṣmāṇi
Accusativesūkṣmam sūkṣme sūkṣmāṇi
Instrumentalsūkṣmeṇa sūkṣmābhyām sūkṣmaiḥ
Dativesūkṣmāya sūkṣmābhyām sūkṣmebhyaḥ
Ablativesūkṣmāt sūkṣmābhyām sūkṣmebhyaḥ
Genitivesūkṣmasya sūkṣmayoḥ sūkṣmāṇām
Locativesūkṣme sūkṣmayoḥ sūkṣmeṣu

Compound sūkṣma -

Adverb -sūkṣmam -sūkṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria