Declension table of ?sūdyamāna

Deva

NeuterSingularDualPlural
Nominativesūdyamānam sūdyamāne sūdyamānāni
Vocativesūdyamāna sūdyamāne sūdyamānāni
Accusativesūdyamānam sūdyamāne sūdyamānāni
Instrumentalsūdyamānena sūdyamānābhyām sūdyamānaiḥ
Dativesūdyamānāya sūdyamānābhyām sūdyamānebhyaḥ
Ablativesūdyamānāt sūdyamānābhyām sūdyamānebhyaḥ
Genitivesūdyamānasya sūdyamānayoḥ sūdyamānānām
Locativesūdyamāne sūdyamānayoḥ sūdyamāneṣu

Compound sūdyamāna -

Adverb -sūdyamānam -sūdyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria