Declension table of ?sūditavatī

Deva

FeminineSingularDualPlural
Nominativesūditavatī sūditavatyau sūditavatyaḥ
Vocativesūditavati sūditavatyau sūditavatyaḥ
Accusativesūditavatīm sūditavatyau sūditavatīḥ
Instrumentalsūditavatyā sūditavatībhyām sūditavatībhiḥ
Dativesūditavatyai sūditavatībhyām sūditavatībhyaḥ
Ablativesūditavatyāḥ sūditavatībhyām sūditavatībhyaḥ
Genitivesūditavatyāḥ sūditavatyoḥ sūditavatīnām
Locativesūditavatyām sūditavatyoḥ sūditavatīṣu

Compound sūditavati - sūditavatī -

Adverb -sūditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria