Declension table of ?sūditavat

Deva

NeuterSingularDualPlural
Nominativesūditavat sūditavantī sūditavatī sūditavanti
Vocativesūditavat sūditavantī sūditavatī sūditavanti
Accusativesūditavat sūditavantī sūditavatī sūditavanti
Instrumentalsūditavatā sūditavadbhyām sūditavadbhiḥ
Dativesūditavate sūditavadbhyām sūditavadbhyaḥ
Ablativesūditavataḥ sūditavadbhyām sūditavadbhyaḥ
Genitivesūditavataḥ sūditavatoḥ sūditavatām
Locativesūditavati sūditavatoḥ sūditavatsu

Adverb -sūditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria