Declension table of ?sūdita

Deva

NeuterSingularDualPlural
Nominativesūditam sūdite sūditāni
Vocativesūdita sūdite sūditāni
Accusativesūditam sūdite sūditāni
Instrumentalsūditena sūditābhyām sūditaiḥ
Dativesūditāya sūditābhyām sūditebhyaḥ
Ablativesūditāt sūditābhyām sūditebhyaḥ
Genitivesūditasya sūditayoḥ sūditānām
Locativesūdite sūditayoḥ sūditeṣu

Compound sūdita -

Adverb -sūditam -sūditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria