Declension table of ?sūdayitavyā

Deva

FeminineSingularDualPlural
Nominativesūdayitavyā sūdayitavye sūdayitavyāḥ
Vocativesūdayitavye sūdayitavye sūdayitavyāḥ
Accusativesūdayitavyām sūdayitavye sūdayitavyāḥ
Instrumentalsūdayitavyayā sūdayitavyābhyām sūdayitavyābhiḥ
Dativesūdayitavyāyai sūdayitavyābhyām sūdayitavyābhyaḥ
Ablativesūdayitavyāyāḥ sūdayitavyābhyām sūdayitavyābhyaḥ
Genitivesūdayitavyāyāḥ sūdayitavyayoḥ sūdayitavyānām
Locativesūdayitavyāyām sūdayitavyayoḥ sūdayitavyāsu

Adverb -sūdayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria