Declension table of ?sūdayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesūdayiṣyamāṇā sūdayiṣyamāṇe sūdayiṣyamāṇāḥ
Vocativesūdayiṣyamāṇe sūdayiṣyamāṇe sūdayiṣyamāṇāḥ
Accusativesūdayiṣyamāṇām sūdayiṣyamāṇe sūdayiṣyamāṇāḥ
Instrumentalsūdayiṣyamāṇayā sūdayiṣyamāṇābhyām sūdayiṣyamāṇābhiḥ
Dativesūdayiṣyamāṇāyai sūdayiṣyamāṇābhyām sūdayiṣyamāṇābhyaḥ
Ablativesūdayiṣyamāṇāyāḥ sūdayiṣyamāṇābhyām sūdayiṣyamāṇābhyaḥ
Genitivesūdayiṣyamāṇāyāḥ sūdayiṣyamāṇayoḥ sūdayiṣyamāṇānām
Locativesūdayiṣyamāṇāyām sūdayiṣyamāṇayoḥ sūdayiṣyamāṇāsu

Adverb -sūdayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria