Declension table of ?sūdayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesūdayiṣyamāṇam sūdayiṣyamāṇe sūdayiṣyamāṇāni
Vocativesūdayiṣyamāṇa sūdayiṣyamāṇe sūdayiṣyamāṇāni
Accusativesūdayiṣyamāṇam sūdayiṣyamāṇe sūdayiṣyamāṇāni
Instrumentalsūdayiṣyamāṇena sūdayiṣyamāṇābhyām sūdayiṣyamāṇaiḥ
Dativesūdayiṣyamāṇāya sūdayiṣyamāṇābhyām sūdayiṣyamāṇebhyaḥ
Ablativesūdayiṣyamāṇāt sūdayiṣyamāṇābhyām sūdayiṣyamāṇebhyaḥ
Genitivesūdayiṣyamāṇasya sūdayiṣyamāṇayoḥ sūdayiṣyamāṇānām
Locativesūdayiṣyamāṇe sūdayiṣyamāṇayoḥ sūdayiṣyamāṇeṣu

Compound sūdayiṣyamāṇa -

Adverb -sūdayiṣyamāṇam -sūdayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria