Declension table of ?sūdayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesūdayiṣyamāṇaḥ sūdayiṣyamāṇau sūdayiṣyamāṇāḥ
Vocativesūdayiṣyamāṇa sūdayiṣyamāṇau sūdayiṣyamāṇāḥ
Accusativesūdayiṣyamāṇam sūdayiṣyamāṇau sūdayiṣyamāṇān
Instrumentalsūdayiṣyamāṇena sūdayiṣyamāṇābhyām sūdayiṣyamāṇaiḥ sūdayiṣyamāṇebhiḥ
Dativesūdayiṣyamāṇāya sūdayiṣyamāṇābhyām sūdayiṣyamāṇebhyaḥ
Ablativesūdayiṣyamāṇāt sūdayiṣyamāṇābhyām sūdayiṣyamāṇebhyaḥ
Genitivesūdayiṣyamāṇasya sūdayiṣyamāṇayoḥ sūdayiṣyamāṇānām
Locativesūdayiṣyamāṇe sūdayiṣyamāṇayoḥ sūdayiṣyamāṇeṣu

Compound sūdayiṣyamāṇa -

Adverb -sūdayiṣyamāṇam -sūdayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria