Declension table of ?sūdayamāna

Deva

NeuterSingularDualPlural
Nominativesūdayamānam sūdayamāne sūdayamānāni
Vocativesūdayamāna sūdayamāne sūdayamānāni
Accusativesūdayamānam sūdayamāne sūdayamānāni
Instrumentalsūdayamānena sūdayamānābhyām sūdayamānaiḥ
Dativesūdayamānāya sūdayamānābhyām sūdayamānebhyaḥ
Ablativesūdayamānāt sūdayamānābhyām sūdayamānebhyaḥ
Genitivesūdayamānasya sūdayamānayoḥ sūdayamānānām
Locativesūdayamāne sūdayamānayoḥ sūdayamāneṣu

Compound sūdayamāna -

Adverb -sūdayamānam -sūdayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria