Declension table of ?sūdayamāna

Deva

MasculineSingularDualPlural
Nominativesūdayamānaḥ sūdayamānau sūdayamānāḥ
Vocativesūdayamāna sūdayamānau sūdayamānāḥ
Accusativesūdayamānam sūdayamānau sūdayamānān
Instrumentalsūdayamānena sūdayamānābhyām sūdayamānaiḥ sūdayamānebhiḥ
Dativesūdayamānāya sūdayamānābhyām sūdayamānebhyaḥ
Ablativesūdayamānāt sūdayamānābhyām sūdayamānebhyaḥ
Genitivesūdayamānasya sūdayamānayoḥ sūdayamānānām
Locativesūdayamāne sūdayamānayoḥ sūdayamāneṣu

Compound sūdayamāna -

Adverb -sūdayamānam -sūdayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria