Declension table of ?sūdanīya

Deva

NeuterSingularDualPlural
Nominativesūdanīyam sūdanīye sūdanīyāni
Vocativesūdanīya sūdanīye sūdanīyāni
Accusativesūdanīyam sūdanīye sūdanīyāni
Instrumentalsūdanīyena sūdanīyābhyām sūdanīyaiḥ
Dativesūdanīyāya sūdanīyābhyām sūdanīyebhyaḥ
Ablativesūdanīyāt sūdanīyābhyām sūdanīyebhyaḥ
Genitivesūdanīyasya sūdanīyayoḥ sūdanīyānām
Locativesūdanīye sūdanīyayoḥ sūdanīyeṣu

Compound sūdanīya -

Adverb -sūdanīyam -sūdanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria