Declension table of ?sūdanīya

Deva

MasculineSingularDualPlural
Nominativesūdanīyaḥ sūdanīyau sūdanīyāḥ
Vocativesūdanīya sūdanīyau sūdanīyāḥ
Accusativesūdanīyam sūdanīyau sūdanīyān
Instrumentalsūdanīyena sūdanīyābhyām sūdanīyaiḥ sūdanīyebhiḥ
Dativesūdanīyāya sūdanīyābhyām sūdanīyebhyaḥ
Ablativesūdanīyāt sūdanīyābhyām sūdanīyebhyaḥ
Genitivesūdanīyasya sūdanīyayoḥ sūdanīyānām
Locativesūdanīye sūdanīyayoḥ sūdanīyeṣu

Compound sūdanīya -

Adverb -sūdanīyam -sūdanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria