Declension table of sūdana

Deva

NeuterSingularDualPlural
Nominativesūdanam sūdane sūdanāni
Vocativesūdana sūdane sūdanāni
Accusativesūdanam sūdane sūdanāni
Instrumentalsūdanena sūdanābhyām sūdanaiḥ
Dativesūdanāya sūdanābhyām sūdanebhyaḥ
Ablativesūdanāt sūdanābhyām sūdanebhyaḥ
Genitivesūdanasya sūdanayoḥ sūdanānām
Locativesūdane sūdanayoḥ sūdaneṣu

Compound sūdana -

Adverb -sūdanam -sūdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria