Declension table of ?sūcitavatī

Deva

FeminineSingularDualPlural
Nominativesūcitavatī sūcitavatyau sūcitavatyaḥ
Vocativesūcitavati sūcitavatyau sūcitavatyaḥ
Accusativesūcitavatīm sūcitavatyau sūcitavatīḥ
Instrumentalsūcitavatyā sūcitavatībhyām sūcitavatībhiḥ
Dativesūcitavatyai sūcitavatībhyām sūcitavatībhyaḥ
Ablativesūcitavatyāḥ sūcitavatībhyām sūcitavatībhyaḥ
Genitivesūcitavatyāḥ sūcitavatyoḥ sūcitavatīnām
Locativesūcitavatyām sūcitavatyoḥ sūcitavatīṣu

Compound sūcitavati - sūcitavatī -

Adverb -sūcitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria