Declension table of sūcita

Deva

MasculineSingularDualPlural
Nominativesūcitaḥ sūcitau sūcitāḥ
Vocativesūcita sūcitau sūcitāḥ
Accusativesūcitam sūcitau sūcitān
Instrumentalsūcitena sūcitābhyām sūcitaiḥ sūcitebhiḥ
Dativesūcitāya sūcitābhyām sūcitebhyaḥ
Ablativesūcitāt sūcitābhyām sūcitebhyaḥ
Genitivesūcitasya sūcitayoḥ sūcitānām
Locativesūcite sūcitayoḥ sūciteṣu

Compound sūcita -

Adverb -sūcitam -sūcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria